6 kṣaṇikaparivarto nāma ṣaṣṭhaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

६ क्षणिकपरिवर्तो नाम षष्ठः

6 kṣaṇikaparivarto nāma ṣaṣṭhaḥ |



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttirvā nirvṛttirvā ? bālāśca pravṛttinivṛttyāśritā duḥkhakṣayānavabodhānnirvāṇaṃ na prajānanti | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||



bhagavāṃstasyaitadavocat-tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitaḥ | tadanavabodhātrisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsitaḥ ālayavijñānasaṃśabdito'vidyāvāsanabhūmijaiḥ saptabhirvijñānaiḥ saha mahodadhitaraṃgavannityamavyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavādavinivṛtto'tyantaprakṛtipariśuddhaḥ | tadanyāni vijñānānyutpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni, saptāpyabhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāavabodhakāni sukhaduḥkhāpratisaṃvedakāni amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānāmindriyākhyānāṃ parikṣayanirodhe samantarānutpatteranyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhirbhavatyapravṛtteḥ ||



aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdite ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tatkasya hetoḥ ? taddhetvālambanapravṛttatvādvijñānānām, aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhātsvasāmānyalakṣaṇaparigrahātskandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ | pañcadharmasvabhāvadharmanairātmyadarśanānnivartate bhūmikramānusaṃdhiparāvṛttyā | nānyatīrthyamārgadṛṣṭibhirvicārayituṃ śakyate | tato'calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo'cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgairdaśāryagotramārgaṃ pratilabhate, kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāttarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhirbodhisattvairmahāsattvaiḥ ||



yadi hi mahāmate ālayavijñānasaṃśabditastathāgatagarbho'tra na syāditi asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttirna nivṛttiḥ syāt | bhavati ca mahāmate pravṛttirnivṛttiśca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurā duṣprativedhāśca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho'pi san aśuddha ivāgantukleśopakliṣṭatayā teṣāmābhāti na tu tathāgatānām| tathāgatānāṃ punarmahāmate karatalāmalakavatpratyakṣagocaro bhavati | etadeva mahāmate mayā śrīmālāṃ devīmadhikṛtya deśanāpāṭhe anyāṃśca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvānadhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhirvijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīmadhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo'nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayastvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānāmarthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāttarhi mahāmate tvayā anyaiśca bodhisattvairmahāsattvaiḥ sarvatathāgataviṣaye'smiṃstathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyaḥ | na śrutamātrasaṃtuṣṭairbhavitavyam ||

tatredamucyate -

garbhastathāgatānāṃ hi vijñānaiḥ saptabhiryutaḥ |

pravartate'dvayo grāhātparijñānānnivartate || 1 ||

bimbavaddṛśyate cittamanādimatibhāvitam |

arthākāro na cārtho'sti yathābhūtaṃ vipaśyataḥ || 2 ||

aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |

tathā hyakṣarasaṃsaktastattvaṃ vetti na māmakam || 3 ||

naṭavannṛtyate cittaṃ mano vidūṣasādṛśam |

vijñānaṃ pañcabhiḥ sārdhaṃ dṛśyaṃ kalpeti raṅgavat || 4 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇam, yena nairātmyadvayaprabhedagatilakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema, yathā tairdharmaiḥ sarvabuddhadharmānupraveśo bhavet | sarvabuddhadharmānupraveśācca yāvattathāgatasvapratyayātmabhūmipraveśaḥ syāditi | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat-pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhādvikalpaḥ pravartate bālānāṃ na tvāryāṇām ||



mahāmatirāha-kathaṃ punarbhagavan bālānāṃ vikalpaḥ pravartate, na tvāryāṇām ? bhagavānāha-nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāścittamanusaranti | anusaranto vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante | abhiniviśantaśca ajñānāvṛtāḥ saṃrajyante | saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravannātipravartante | na ca prajānanti mohānmāyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃllakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavānīśvarakālāṇupradhānaprabhavān | nāmanimittānuplavena mahāmate bālā nimittamanusaranti ||



tatra nimittaṃ punarmahāmate yaccakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam | evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakametannimittamiti vadāmi | tatra vikalpaḥ punarmahāmate yena nāma samudīrayati | nimittavyañjakamidam-evamidaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tadvikalpaḥ pravartate | samyagjñānaṃ punarmahāmate yena nāmanimittayoranupalabdhiḥ | anyonyāgantukatvādapravṛttirvijñānasya anucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvātsamyagjñānamityucyate | punaraparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti, na ca nimittamabhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayorapravṛttivijñānam | evametāṃ tathatāṃ vadāmi | tathatāvyavasthitaśca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvātpramuditāṃ bodhisattvabhūmiṃ pratilabhate ||



sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ lakṣaṇaparicayānmāyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko'nupūrveṇa yāvaddharmameghā bhūmiriti | dharmameghānantaraṃ yāvatsamādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrairnirmāṇakiraṇairvirājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam | etanmahāmate tathatāpraveśātpratilabhante bodhisattvā mahāsattvāḥ ||



punarapi mahāmatirāha-kiṃ punarbhagavan pañcasu dharmeṣvantargatāstrayaḥ, svabhāvā uta svalakṣaṇasiddhāḥ ? bhagavānāha-atraiva mahāmate trayaḥ svabhāvā antargatāḥ, aṣṭau ca vijñānāni, dve ca nairātmye | tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punarmahāmate tadāśrayapravṛtto vikalpaścittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ, sa mahāmate svabhāvaḥ paratantra ityucyate | samyagjñānaṃ tathatā ca mahāmate avināśatvātsvabhāvaḥ pariniṣpanno veditavyaḥ ||



punaraparaṃ mahāmate svacittadṛśyamabhiniviśyamānaṃ vikalpo'ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvādātmātmīyagrāhadvayavyupaśamānnairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ, bhūmivibhāgānusaṃdhiśca śrāvakapratyekabuddhabodhisattvānām, tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ ||



punaraparaṃ mahāmate pañcadharmāḥ-nimittaṃ nāma vikalpastathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yatsaṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tannimittam | yattasminnimitte ghaṭādisaṃjñākṛtakam-evamidaṃ nānyatheti, tannāma | yena tannāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā, sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yannāmanimittayoratyantānupalabdhitā buddhipralayādanyonyānanubhūtāparikalpitatvādeṣāṃ dharmāṇāṃ sā tathateti | tattvaṃ bhūtaṃ niścato niṣṭhā prakṛtiḥ svabhāvo'nupalabdhistattathālakṣaṇam | mayā anyaiśca tathāgatairanugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṛtam, yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tatsamyagjñānam | ete ca mahāmate pañca dharmāḥ | eteṣveva trayaḥ svabhāvāḥ, aṣṭau ca vijñānāni, dve ca nairātmye, sarvabuddhadharmāścāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam, anyaiśca kārayitavyam | na parapraṇeyena bhavitavyam ||



tatredamucyate -

pañca dharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca |

dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ || 5 ||

nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-yatpunaretaduktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamāstathāgatā atītā anāgatā vartamānāśca | tatkimidaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam, āhosvidanyaḥ kaścidarthāntaraviśeṣo'stīti ? taducyatāṃ bhagavan | bhagavānāha-na mahāmate yathārutārthagrahaṇaṃ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tatkasya hetoḥ ? yaduta lokātiśayātikrāntatvānmahāmate dṛṣṭānto'dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti | anyatra upamāmātrametanmahāmate mayopanyastam, taiśca tathāgataiḥ | yathā gaṅgānadīvālukāsamāstathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇāmudvejanārtham-kathamete udvignā bhavagaticakrasaṃkaṭādviśeṣārthino viśeṣamārabheranniti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyastathāgatānāmutpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayā udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṃ kenaciddṛṣṭapūrvaṃ na drakṣyate | tathāgatāḥ punarmahāmate loke dṛṣṭāḥ, dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtya udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti | svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ kriyante'śraddheyatvāt | aśraddheyaṃ syādbālapṛthagjanānāṃ ca | svapratyātmāryajñānagocare na dṛṣṭāntā na pravartante | tattvaṃ ca tathāgatāḥ | atasteṣu dṛṣṭāntā nopanyasyante ||



kiṃ tu upamāmātrametanmahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamāstathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti-saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evameva mahāmate tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvātsarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti | ataste gaṅgānadīvālukāsamāstathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||



tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvātpṛthivī, kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvādanyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti, na ca dahyate tadagnihetubhūtatvāt | evameva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo'vināśī | tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇāḥ, evameva mahāmate tathāgatānāṃ raśmyāloko'pramāṇaḥ sattvaparipākasaṃcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante, vālukāvasthā eva vālukāḥ, evameva mahāmate tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttirna nivṛttiḥ, bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante, mahāmate evameva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate, aśarīratvāddharmasya | śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatām | dharmaścāśarīraḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhirghṛtatailādivirahitāḥ, evameva mahāmate tathāgatāḥ sattvaduḥkhairniṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt, yāvatsarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake, evameva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate | tena gaṅgānadīvālukāsamāstathāgatā ityucyante | nāyaṃ mahāmate gatyarthastathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi ? gatyartho mahāmate ucchedaḥ | na ca bālapṛthagjanāḥ saṃprajānanti ||



mahāmatirāha-tadyadi bhagavan pūrvā koṭirna prajñāyate sattvānāṃ saṃsaratām, tatkathaṃ mokṣaḥ prajñāyate prāṇinām ? bhagavānāha-anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttirmahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttirmahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṃcitkārī bhavati | vikalpasyaiva mahāmate paryāyo'nantakoṭiriti | na cātra vikalpādanyatkiṃcitsattvāntaramasti, adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānādvikalpaḥ pravartate, tadavabodhānnivartate ||



tatredamucyate -

gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān |

anāśagatiniṣṭhān vai te paśyanti tathāgatān || 7 ||

gaṅgāyāṃ vālukā yadvatsarvadoṣairvivarjitāḥ |

vāhānukūlā nityāśca tathā buddhasya buddhatā || 8 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu bhagavān, deśayatu me sugatastathāgato'rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tatkathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat-sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāścittamanomanovijñānavāsanāhetukāścittamanomanovijñānavāsanāpuṣṭairbālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvena āryāṇāṃ kuśalānāsravā ityucyante | kuśalākuśalāḥ punarmahāmate yaduta aṣṭau vijñānāni | katamānyaṣṭau ? yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyāstīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitā kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhātsamanantaranirodhe'nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhirvijñānakāyaiḥ saha saṃprayuktaṃ pravartate kṣaṇakālānavasthāyi | tatkṣaṇikamiti vadāmi | kṣaṇikaṃ punarmahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhirakṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭā kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām | tadanavabodhāducchedadṛṣṭyā asaṃskṛtānapi dharmānnāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punarmahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhirvāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||



punaraparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punarmahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṃ syāt | na ca anāryatvamāryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tatkathaṃ bālaiḥ kṣaṇikārthe vikalpyate ādhyātmikabāhyānāṃ sarvadharmāṇāmasaṃdhābhāṣyakuśalaiḥ ?

punarapi mahāmatirāha-yatpunaretaduktaṃ bhagavatā-ṣaṭpāramitāṃ paripūrya buddhatvamavāpyata iti | tatkatamāstāḥ ṣaṭpāramitāḥ ? kathaṃ ca paripūriṃ gacchanti ? bhagavānāha-traya ete mahāmate pāramitābhedāḥ | katame trayaḥ ? yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭāḥ | antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti | evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ | abhijñāścābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punarmahāmate svacittadṛśyavikalpamātragrahaṇātsvacittadvayāvabodhādapravṛttervikalpasya upādānagrahaṇābhāvātsvacittarūpalakṣaṇānabhiniveśāddānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām | yattatraivālambane vikalpasyāpravṛttiṃ śīlayanti, tacchīlaṃ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā |yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā | yadvikalpanivṛttestīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayātprativicinvan antadvaye na patati āśrayaparāvṛttipūrvakarmavināśataḥ, svapratyātmāryagatipratilambhāya prayujyate, sā prajñāpāramitā | etā mahāmate pāramitāḥ | eṣa pāramitārthaḥ |

tatredamucyate -

śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |

nadīdīpabījadṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 9 ||

nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |

anutpattiśca dharmāṇāṃ kṣaṇikārthaṃ vadāmyaham || 10 ||

utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |

nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||

sā vidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |

antarā kimavasthāsau yāvadrūpaṃ na jāyate || 12 ||

samanantarapradhvastaṃ cittamanyatpravartate |

rūpaṃ na tiṣṭhate kāle kimālambya pravartsyate || 13 ||

yasmādyatra pravartate cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo'vadhāryate || 14 ||

yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |

ābhāsvaravimānāśca abhedyā lokakāraṇāt || 15 ||

sthitayaḥ prāptidharmāśca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptirdṛṣṭā vai kṣaṇikāḥ katham || 16 ||

gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |

abhūtikāśca bhūtāśca bhūtāḥ kecitkarāgatāḥ || 17 ||



iti laṅkāvatāre kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||